B 149-4 Śyāmārahasya

Manuscript culture infobox

Filmed in: B 149/4
Title: Śyāmārahasya
Dimensions: 32.5 x 13 cm x 175 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/127
Remarks:


Reel No. B 149/4

Inventory No. 74798

Title Śyāmārahasya

Remarks

Author Pūrṇānanda

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 32.5 x 13 cm

Binding Hole none

Folios 175

Lines per Folio 9

Foliation figures in the upper left-hand margin under śyā°

Date of Copying SAM 1898

Place of Deposit NAK

Accession No. 3/127

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ namaḥ kālikāyai

devīṃ dānavadaityakoṭinivahān saṃhārayaṃtīṃ śivāṃ
brahmānaṃtamaheśamaulimaṇibhiḥ saṃśobhitāṃghridvayaṃ(!)
natvā śrīgurudevatāṃghrisarasijātāmṛtaplāvitaḥ(!)
pūrṇānaṃdagiris tanoti matimān śyāmārahasyā'bhidhaṃ 1 (fol. 1v1–3)

svataṃtraṃ vīrataṃtraṃ ca phetkārītaṃtram eva ca
kālikākulasarvasvaṃ kālitaṃtraṃ ca yāmalaṃ
kulacūḍāmaṇiś caiva kumārīt⟪ī⟫aṃtram eva ca
kulārṇavaṃ tathā kālīkalpaṃ bhairavataṃtrakaṃ
kālikākulasadbhāvaṃ tathā cottarataṃtrakaṃ
guruṇāṃ ca mataṃ jñātvā sādhakā⟨ṃ⟩nā[ṃ] matam tathā
śuddhabuddhisvabhāvārthaḥ vakṣyāmi mokṣakāriṇāṃ (fol. 1v1–7)

End

nīlāṃśukāṃ maṇimayīṃ ca kareṣu vīṇāṃ
mudrāṃ ca pātram atha pūrṇasudhā[ṃ] dadhānāṃ
udyaccaturmukhavahatkavitāpravāhāṃ
nīlāṃ bhajāmi hṛdayena sarasvatī[ṃ] tāṃ

lakṣam ekaṃ japed vidyāṃ daśāṃśam aśitotpalaiḥ
nīlayāṃ ca mahāvidyāṃ bījāḍhyāṃ parikalpayet
dhyānaṃ kuryād yathā śaktyā sarvanīlāsanaṃ bhavet (fol. 174r7–v1)

Colophon

iti śrīmahāmahopādhyāyaparamahaṃsaparivrājakācāryapūrṇāṃdaviracite śyāmārahasye dvāviṃśatitamaḥ parichedaḥ
samāpto yaṃ graṃthaḥ (fol. 174v1–2)

śrīgaṇeśāya namaḥ
atha guptarahasyokta[ṃ] mahiṣamardinyā[ḥ] kavacaṃ likhyate
bhairava uvāca
śṛṇu devi pravakṣyāmi mardinyāḥ kavacaṃ śubhaṃ

anayā sadṛśī vidyā sa bhavet siddhigocarāḥ
iti mahiṣamardinyāḥ kavacaṃ samāptaṃ (fol. 174v2–175v1)

athā(!) stutiḥ tad uktaṃ kulacūḍāmaṇau

ma(ñ)cinte caracaṃḍicūrṇitacarācārapracaṃḍāsuraiḥ
khairaṃdārayabhūriṃdurddharaṃdgaradrohormimarmāpadaḥ(!)
tenāyaṃ nirupadravo nirupamaḥ śrīpādapadmāṭavī
śāṃtānaṃtarasāṃtare mama manohaṃsī ciraṃ jīvatu

saṃvat 1898 ||    || ❁ || ❁ || ❁ ❁ (fol. 175v1–4)

Sub-colophon

iti śrīpūrṇānaṃdagiriparamahaṃsaviracite śyāmārahasye nyāsaviraṇaṃ nāma prathamaparichedaḥ (fol. 20r5–6)

iti śrīpūrṇānaṃdanāthaviracite śyāmārahasye caturthaḥ parichedaḥ (fol. 76r9–v1)

Microfilm Details

Reel No. B 149/4

Date of Filming 03-11-1971

Exposures 182

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG/MD

Date 19-07-2013