B 149-4 Śyāmārahasya
Manuscript culture infobox
Filmed in: B 149/4
Title: Śyāmārahasya
Dimensions: 32.5 x 13 cm x 175 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/127
Remarks:
Reel No. B 149/4
Inventory No. 74798
Title Śyāmārahasya
Remarks
Author Pūrṇānanda
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 32.5 x 13 cm
Binding Hole none
Folios 175
Lines per Folio 9
Foliation figures in the upper left-hand margin under śyā°
Date of Copying SAM 1898
Place of Deposit NAK
Accession No. 3/127
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
oṃ namaḥ kālikāyai
devīṃ dānavadaityakoṭinivahān saṃhārayaṃtīṃ śivāṃ
brahmānaṃtamaheśamaulimaṇibhiḥ saṃśobhitāṃghridvayaṃ(!)
natvā śrīgurudevatāṃghrisarasijātāmṛtaplāvitaḥ(!)
pūrṇānaṃdagiris tanoti matimān śyāmārahasyā'bhidhaṃ 1 (fol. 1v1–3)
svataṃtraṃ vīrataṃtraṃ ca phetkārītaṃtram eva ca
kālikākulasarvasvaṃ kālitaṃtraṃ ca yāmalaṃ
kulacūḍāmaṇiś caiva kumārīt⟪ī⟫aṃtram eva ca
kulārṇavaṃ tathā kālīkalpaṃ bhairavataṃtrakaṃ
kālikākulasadbhāvaṃ tathā cottarataṃtrakaṃ
guruṇāṃ ca mataṃ jñātvā sādhakā⟨ṃ⟩nā[ṃ] matam tathā
śuddhabuddhisvabhāvārthaḥ vakṣyāmi mokṣakāriṇāṃ
(fol. 1v1–7)
End
nīlāṃśukāṃ maṇimayīṃ ca kareṣu vīṇāṃ
mudrāṃ ca pātram atha pūrṇasudhā[ṃ] dadhānāṃ
udyaccaturmukhavahatkavitāpravāhāṃ
nīlāṃ bhajāmi hṛdayena sarasvatī[ṃ] tāṃ
lakṣam ekaṃ japed vidyāṃ daśāṃśam aśitotpalaiḥ
nīlayāṃ ca mahāvidyāṃ bījāḍhyāṃ parikalpayet
dhyānaṃ kuryād yathā śaktyā sarvanīlāsanaṃ bhavet
(fol. 174r7–v1)
Colophon
iti śrīmahāmahopādhyāyaparamahaṃsaparivrājakācāryapūrṇāṃdaviracite śyāmārahasye dvāviṃśatitamaḥ parichedaḥ
samāpto yaṃ graṃthaḥ
(fol. 174v1–2)
śrīgaṇeśāya namaḥ
atha guptarahasyokta[ṃ] mahiṣamardinyā[ḥ] kavacaṃ likhyate
bhairava uvāca
śṛṇu devi pravakṣyāmi mardinyāḥ kavacaṃ śubhaṃ
…
anayā sadṛśī vidyā sa bhavet siddhigocarāḥ
iti mahiṣamardinyāḥ kavacaṃ samāptaṃ
(fol. 174v2–175v1)
athā(!) stutiḥ tad uktaṃ kulacūḍāmaṇau
ma(ñ)cinte caracaṃḍicūrṇitacarācārapracaṃḍāsuraiḥ
khairaṃdārayabhūriṃdurddharaṃdgaradrohormimarmāpadaḥ(!)
tenāyaṃ nirupadravo nirupamaḥ śrīpādapadmāṭavī
śāṃtānaṃtarasāṃtare mama manohaṃsī ciraṃ jīvatu
saṃvat 1898 || || ❁ || ❁ || ❁ ❁ (fol. 175v1–4)
Sub-colophon
iti śrīpūrṇānaṃdagiriparamahaṃsaviracite śyāmārahasye nyāsaviraṇaṃ nāma prathamaparichedaḥ (fol. 20r5–6)
…
iti śrīpūrṇānaṃdanāthaviracite śyāmārahasye caturthaḥ parichedaḥ (fol. 76r9–v1)
…
Microfilm Details
Reel No. B 149/4
Date of Filming 03-11-1971
Exposures 182
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG/MD
Date 19-07-2013